H 396-17 Amarakoṣa

Manuscript culture infobox

Filmed in: H 396/17
Title: Amarakoṣa
Dimensions: 32.6 x 5.7 cm x 65 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date: NS 522
Acc No.:
Remarks:


Reel No. H 396/17

Inventory No. 2378

Title Amarakośa

Remarks

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-peaf

State complete

Size 33.6 x 5.7 cm

Binding Hole(s) 1, in the left side

Folios 65

Lines per Page 5–7

Foliation figures in the right margin and letter in the left margin of verso side

Scribe Purarāja

Date of Copying NS 622 ?

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. H 7206

Manuscript Features

Fol. 25 is missing.

Folios are not in proper order.

Excerpts

Beginning

❖ oṃ namaḥ sarvvajñāya ||


yasya jñānadayāsiṃdhor aghādhasyā⟪syā⟫naghā guṇāḥ |

sevatām akṣayo dhīrāḥ sa śriye cāmṛtāya ca ||


samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ |

saṃpūrṇām ucyate varggair nāmaliṅgānuśāsanam||


prāyaśo rūpabhedena sāhacaryāc ca kutracit |

strīpuṃnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit ||


bhedākhyānāya na dvando naikaśeṣo na saṃkaraḥ |

kṛto tra bhinnaliṃgānām anuktānāṃ kramād ṛte || (fol. 1v1-3)


End

kṛtaḥ kartary asaṃjñāyāṃ‥‥‥‥‥karmaṇi |

aṇādy antās tena raktādy arthe nānārtha bhe///


///jñakāstriṣu samāḥ (!) yuṣmad amatiṅavyayam (!) ||

puram(!) virodhe śeṣan tu jñeyaṃ śiṣṭaprayogataḥ || 46 ||


padmāni bodhayatyarkka kāvyāni kurute kaviḥ |

tatra śaurabhan nabhasvantaḥ santa‥‥‥‥‥ || ❖ || (fol.49v2–3)


Colophon

samāpta idam amaradiṃhakṛtaṃ nāmaliṅgānuśāsanam || ❖ || śrīmatnepālikaḥ samvata (ju)saraḥ (nīyanośi) 622 kārttikakṣṇatrayodaśyān tithau (rīsvāttarjña) kṛteḥ saubhāgyaṃ‥‥ likhitam idaṃ, pustakaṃ, rūparājena(!) || śubham bhavatu sarvvadām (!) || (fol.494–5)

Microfilm Details

Reel No. H 396/17

Date of Filming 02-04-79

Exposures 66

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/NK

Date 12-07-2012

Bibliography