H 396-17 Amarakoṣa
Manuscript culture infobox
Filmed in: H 396/17
Title: Amarakoṣa
Dimensions: 32.6 x 5.7 cm x 65 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date: NS 522
Acc No.:
Remarks:
Reel No. H 396/17
Inventory No. 2378
Title Amarakośa
Remarks
Author Amarasiṃha
Subject Kośa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-peaf
State complete
Size 33.6 x 5.7 cm
Binding Hole(s) 1, in the left side
Folios 65
Lines per Page 5–7
Foliation figures in the right margin and letter in the left margin of verso side
Scribe Purarāja
Date of Copying NS 622 ?
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. H 7206
Manuscript Features
Fol. 25 is missing.
Folios are not in proper order.
Excerpts
Beginning
❖ oṃ namaḥ sarvvajñāya ||
yasya jñānadayāsiṃdhor aghādhasyā⟪syā⟫naghā guṇāḥ |
sevatām akṣayo dhīrāḥ sa śriye cāmṛtāya ca ||
samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ |
saṃpūrṇām ucyate varggair nāmaliṅgānuśāsanam||
prāyaśo rūpabhedena sāhacaryāc ca kutracit |
strīpuṃnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit ||
bhedākhyānāya na dvando naikaśeṣo na saṃkaraḥ |
kṛto tra bhinnaliṃgānām anuktānāṃ kramād ṛte || (fol. 1v1-3)
End
kṛtaḥ kartary asaṃjñāyāṃ‥‥‥‥‥karmaṇi |
aṇādy antās tena raktādy arthe nānārtha bhe///
///jñakāstriṣu samāḥ (!) yuṣmad amatiṅavyayam (!) ||
puram(!) virodhe śeṣan tu jñeyaṃ śiṣṭaprayogataḥ || 46 ||
padmāni bodhayatyarkka kāvyāni kurute kaviḥ |
tatra śaurabhan nabhasvantaḥ santa‥‥‥‥‥ || ❖ || (fol.49v2–3)
Colophon
samāpta idam amaradiṃhakṛtaṃ nāmaliṅgānuśāsanam || ❖ || śrīmatnepālikaḥ samvata (ju)saraḥ (nīyanośi) 622 kārttikakṣṇatrayodaśyān tithau (rīsvāttarjña) kṛteḥ saubhāgyaṃ‥‥ likhitam idaṃ, pustakaṃ, rūparājena(!) || śubham bhavatu sarvvadām (!) || (fol.494–5)
Microfilm Details
Reel No. H 396/17
Date of Filming 02-04-79
Exposures 66
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/NK
Date 12-07-2012
Bibliography